Declension table of āptādhīnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptādhīnaḥ | āptādhīnau | āptādhīnāḥ |
Vocative | āptādhīna | āptādhīnau | āptādhīnāḥ |
Accusative | āptādhīnam | āptādhīnau | āptādhīnān |
Instrumental | āptādhīnena | āptādhīnābhyām | āptādhīnaiḥ |
Dative | āptādhīnāya | āptādhīnābhyām | āptādhīnebhyaḥ |
Ablative | āptādhīnāt | āptādhīnābhyām | āptādhīnebhyaḥ |
Genitive | āptādhīnasya | āptādhīnayoḥ | āptādhīnānām |
Locative | āptādhīne | āptādhīnayoḥ | āptādhīneṣu |