Declension table of ?āptādhīna

Deva

MasculineSingularDualPlural
Nominativeāptādhīnaḥ āptādhīnau āptādhīnāḥ
Vocativeāptādhīna āptādhīnau āptādhīnāḥ
Accusativeāptādhīnam āptādhīnau āptādhīnān
Instrumentalāptādhīnena āptādhīnābhyām āptādhīnaiḥ āptādhīnebhiḥ
Dativeāptādhīnāya āptādhīnābhyām āptādhīnebhyaḥ
Ablativeāptādhīnāt āptādhīnābhyām āptādhīnebhyaḥ
Genitiveāptādhīnasya āptādhīnayoḥ āptādhīnānām
Locativeāptādhīne āptādhīnayoḥ āptādhīneṣu

Compound āptādhīna -

Adverb -āptādhīnam -āptādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria