Declension table of ?āpsava

Deva

MasculineSingularDualPlural
Nominativeāpsavaḥ āpsavau āpsavāḥ
Vocativeāpsava āpsavau āpsavāḥ
Accusativeāpsavam āpsavau āpsavān
Instrumentalāpsavena āpsavābhyām āpsavaiḥ āpsavebhiḥ
Dativeāpsavāya āpsavābhyām āpsavebhyaḥ
Ablativeāpsavāt āpsavābhyām āpsavebhyaḥ
Genitiveāpsavasya āpsavayoḥ āpsavānām
Locativeāpsave āpsavayoḥ āpsaveṣu

Compound āpsava -

Adverb -āpsavam -āpsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria