Declension table of ?āprītimāyavā

Deva

FeminineSingularDualPlural
Nominativeāprītimāyavā āprītimāyave āprītimāyavāḥ
Vocativeāprītimāyave āprītimāyave āprītimāyavāḥ
Accusativeāprītimāyavām āprītimāyave āprītimāyavāḥ
Instrumentalāprītimāyavayā āprītimāyavābhyām āprītimāyavābhiḥ
Dativeāprītimāyavāyai āprītimāyavābhyām āprītimāyavābhyaḥ
Ablativeāprītimāyavāyāḥ āprītimāyavābhyām āprītimāyavābhyaḥ
Genitiveāprītimāyavāyāḥ āprītimāyavayoḥ āprītimāyavānām
Locativeāprītimāyavāyām āprītimāyavayoḥ āprītimāyavāsu

Adverb -āprītimāyavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria