Declension table of ?āprītimāyava

Deva

MasculineSingularDualPlural
Nominativeāprītimāyavaḥ āprītimāyavau āprītimāyavāḥ
Vocativeāprītimāyava āprītimāyavau āprītimāyavāḥ
Accusativeāprītimāyavam āprītimāyavau āprītimāyavān
Instrumentalāprītimāyavena āprītimāyavābhyām āprītimāyavaiḥ āprītimāyavebhiḥ
Dativeāprītimāyavāya āprītimāyavābhyām āprītimāyavebhyaḥ
Ablativeāprītimāyavāt āprītimāyavābhyām āprītimāyavebhyaḥ
Genitiveāprītimāyavasya āprītimāyavayoḥ āprītimāyavānām
Locativeāprītimāyave āprītimāyavayoḥ āprītimāyaveṣu

Compound āprītimāyava -

Adverb -āprītimāyavam -āprītimāyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria