Declension table of ?āprī

Deva

FeminineSingularDualPlural
Nominativeāprīḥ āpriyau āpriyaḥ
Vocativeāprīḥ āpriyau āpriyaḥ
Accusativeāpriyam āpriyau āpriyaḥ
Instrumentalāpriyā āprībhyām āprībhiḥ
Dativeāpriyai āpriye āprībhyām āprībhyaḥ
Ablativeāpriyāḥ āpriyaḥ āprībhyām āprībhyaḥ
Genitiveāpriyāḥ āpriyaḥ āpriyoḥ āprīṇām āpriyām
Locativeāpriyi āpriyām āpriyoḥ āprīṣu

Compound āprī -

Adverb -āpri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria