Declension table of ?āpracchana

Deva

NeuterSingularDualPlural
Nominativeāpracchanam āpracchane āpracchanāni
Vocativeāpracchana āpracchane āpracchanāni
Accusativeāpracchanam āpracchane āpracchanāni
Instrumentalāpracchanena āpracchanābhyām āpracchanaiḥ
Dativeāpracchanāya āpracchanābhyām āpracchanebhyaḥ
Ablativeāpracchanāt āpracchanābhyām āpracchanebhyaḥ
Genitiveāpracchanasya āpracchanayoḥ āpracchanānām
Locativeāpracchane āpracchanayoḥ āpracchaneṣu

Compound āpracchana -

Adverb -āpracchanam -āpracchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria