Declension table of ?āpraṣṭavyā

Deva

FeminineSingularDualPlural
Nominativeāpraṣṭavyā āpraṣṭavye āpraṣṭavyāḥ
Vocativeāpraṣṭavye āpraṣṭavye āpraṣṭavyāḥ
Accusativeāpraṣṭavyām āpraṣṭavye āpraṣṭavyāḥ
Instrumentalāpraṣṭavyayā āpraṣṭavyābhyām āpraṣṭavyābhiḥ
Dativeāpraṣṭavyāyai āpraṣṭavyābhyām āpraṣṭavyābhyaḥ
Ablativeāpraṣṭavyāyāḥ āpraṣṭavyābhyām āpraṣṭavyābhyaḥ
Genitiveāpraṣṭavyāyāḥ āpraṣṭavyayoḥ āpraṣṭavyānām
Locativeāpraṣṭavyāyām āpraṣṭavyayoḥ āpraṣṭavyāsu

Adverb -āpraṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria