Declension table of ?āpraṣṭavya

Deva

MasculineSingularDualPlural
Nominativeāpraṣṭavyaḥ āpraṣṭavyau āpraṣṭavyāḥ
Vocativeāpraṣṭavya āpraṣṭavyau āpraṣṭavyāḥ
Accusativeāpraṣṭavyam āpraṣṭavyau āpraṣṭavyān
Instrumentalāpraṣṭavyena āpraṣṭavyābhyām āpraṣṭavyaiḥ āpraṣṭavyebhiḥ
Dativeāpraṣṭavyāya āpraṣṭavyābhyām āpraṣṭavyebhyaḥ
Ablativeāpraṣṭavyāt āpraṣṭavyābhyām āpraṣṭavyebhyaḥ
Genitiveāpraṣṭavyasya āpraṣṭavyayoḥ āpraṣṭavyānām
Locativeāpraṣṭavye āpraṣṭavyayoḥ āpraṣṭavyeṣu

Compound āpraṣṭavya -

Adverb -āpraṣṭavyam -āpraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria