Declension table of ?āpra

Deva

NeuterSingularDualPlural
Nominativeāpram āpre āprāṇi
Vocativeāpra āpre āprāṇi
Accusativeāpram āpre āprāṇi
Instrumentalāpreṇa āprābhyām āpraiḥ
Dativeāprāya āprābhyām āprebhyaḥ
Ablativeāprāt āprābhyām āprebhyaḥ
Genitiveāprasya āprayoḥ āprāṇām
Locativeāpre āprayoḥ āpreṣu

Compound āpra -

Adverb -āpram -āprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria