Declension table of ?āpośāna

Deva

MasculineSingularDualPlural
Nominativeāpośānaḥ āpośānau āpośānāḥ
Vocativeāpośāna āpośānau āpośānāḥ
Accusativeāpośānam āpośānau āpośānān
Instrumentalāpośānena āpośānābhyām āpośānaiḥ āpośānebhiḥ
Dativeāpośānāya āpośānābhyām āpośānebhyaḥ
Ablativeāpośānāt āpośānābhyām āpośānebhyaḥ
Genitiveāpośānasya āpośānayoḥ āpośānānām
Locativeāpośāne āpośānayoḥ āpośāneṣu

Compound āpośāna -

Adverb -āpośānam -āpośānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria