Declension table of ?āpoklima

Deva

NeuterSingularDualPlural
Nominativeāpoklimam āpoklime āpoklimāni
Vocativeāpoklima āpoklime āpoklimāni
Accusativeāpoklimam āpoklime āpoklimāni
Instrumentalāpoklimena āpoklimābhyām āpoklimaiḥ
Dativeāpoklimāya āpoklimābhyām āpoklimebhyaḥ
Ablativeāpoklimāt āpoklimābhyām āpoklimebhyaḥ
Genitiveāpoklimasya āpoklimayoḥ āpoklimānām
Locativeāpoklime āpoklimayoḥ āpoklimeṣu

Compound āpoklima -

Adverb -āpoklimam -āpoklimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria