Declension table of āpohiṣṭhīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpohiṣṭhīyā | āpohiṣṭhīye | āpohiṣṭhīyāḥ |
Vocative | āpohiṣṭhīye | āpohiṣṭhīye | āpohiṣṭhīyāḥ |
Accusative | āpohiṣṭhīyām | āpohiṣṭhīye | āpohiṣṭhīyāḥ |
Instrumental | āpohiṣṭhīyayā | āpohiṣṭhīyābhyām | āpohiṣṭhīyābhiḥ |
Dative | āpohiṣṭhīyāyai | āpohiṣṭhīyābhyām | āpohiṣṭhīyābhyaḥ |
Ablative | āpohiṣṭhīyāyāḥ | āpohiṣṭhīyābhyām | āpohiṣṭhīyābhyaḥ |
Genitive | āpohiṣṭhīyāyāḥ | āpohiṣṭhīyayoḥ | āpohiṣṭhīyānām |
Locative | āpohiṣṭhīyāyām | āpohiṣṭhīyayoḥ | āpohiṣṭhīyāsu |