Declension table of ?āpohiṣṭhīyā

Deva

FeminineSingularDualPlural
Nominativeāpohiṣṭhīyā āpohiṣṭhīye āpohiṣṭhīyāḥ
Vocativeāpohiṣṭhīye āpohiṣṭhīye āpohiṣṭhīyāḥ
Accusativeāpohiṣṭhīyām āpohiṣṭhīye āpohiṣṭhīyāḥ
Instrumentalāpohiṣṭhīyayā āpohiṣṭhīyābhyām āpohiṣṭhīyābhiḥ
Dativeāpohiṣṭhīyāyai āpohiṣṭhīyābhyām āpohiṣṭhīyābhyaḥ
Ablativeāpohiṣṭhīyāyāḥ āpohiṣṭhīyābhyām āpohiṣṭhīyābhyaḥ
Genitiveāpohiṣṭhīyāyāḥ āpohiṣṭhīyayoḥ āpohiṣṭhīyānām
Locativeāpohiṣṭhīyāyām āpohiṣṭhīyayoḥ āpohiṣṭhīyāsu

Adverb -āpohiṣṭhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria