Declension table of āpohiṣṭhīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpohiṣṭhīyam | āpohiṣṭhīye | āpohiṣṭhīyāni |
Vocative | āpohiṣṭhīya | āpohiṣṭhīye | āpohiṣṭhīyāni |
Accusative | āpohiṣṭhīyam | āpohiṣṭhīye | āpohiṣṭhīyāni |
Instrumental | āpohiṣṭhīyena | āpohiṣṭhīyābhyām | āpohiṣṭhīyaiḥ |
Dative | āpohiṣṭhīyāya | āpohiṣṭhīyābhyām | āpohiṣṭhīyebhyaḥ |
Ablative | āpohiṣṭhīyāt | āpohiṣṭhīyābhyām | āpohiṣṭhīyebhyaḥ |
Genitive | āpohiṣṭhīyasya | āpohiṣṭhīyayoḥ | āpohiṣṭhīyānām |
Locative | āpohiṣṭhīye | āpohiṣṭhīyayoḥ | āpohiṣṭhīyeṣu |