Declension table of ?āpohiṣṭhīya

Deva

NeuterSingularDualPlural
Nominativeāpohiṣṭhīyam āpohiṣṭhīye āpohiṣṭhīyāni
Vocativeāpohiṣṭhīya āpohiṣṭhīye āpohiṣṭhīyāni
Accusativeāpohiṣṭhīyam āpohiṣṭhīye āpohiṣṭhīyāni
Instrumentalāpohiṣṭhīyena āpohiṣṭhīyābhyām āpohiṣṭhīyaiḥ
Dativeāpohiṣṭhīyāya āpohiṣṭhīyābhyām āpohiṣṭhīyebhyaḥ
Ablativeāpohiṣṭhīyāt āpohiṣṭhīyābhyām āpohiṣṭhīyebhyaḥ
Genitiveāpohiṣṭhīyasya āpohiṣṭhīyayoḥ āpohiṣṭhīyānām
Locativeāpohiṣṭhīye āpohiṣṭhīyayoḥ āpohiṣṭhīyeṣu

Compound āpohiṣṭhīya -

Adverb -āpohiṣṭhīyam -āpohiṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria