Declension table of āpohiṣṭhīya

Deva

MasculineSingularDualPlural
Nominativeāpohiṣṭhīyaḥ āpohiṣṭhīyau āpohiṣṭhīyāḥ
Vocativeāpohiṣṭhīya āpohiṣṭhīyau āpohiṣṭhīyāḥ
Accusativeāpohiṣṭhīyam āpohiṣṭhīyau āpohiṣṭhīyān
Instrumentalāpohiṣṭhīyena āpohiṣṭhīyābhyām āpohiṣṭhīyaiḥ
Dativeāpohiṣṭhīyāya āpohiṣṭhīyābhyām āpohiṣṭhīyebhyaḥ
Ablativeāpohiṣṭhīyāt āpohiṣṭhīyābhyām āpohiṣṭhīyebhyaḥ
Genitiveāpohiṣṭhīyasya āpohiṣṭhīyayoḥ āpohiṣṭhīyānām
Locativeāpohiṣṭhīye āpohiṣṭhīyayoḥ āpohiṣṭhīyeṣu

Compound āpohiṣṭhīya -

Adverb -āpohiṣṭhīyam -āpohiṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria