Declension table of āpodevatyā

Deva

FeminineSingularDualPlural
Nominativeāpodevatyā āpodevatye āpodevatyāḥ
Vocativeāpodevatye āpodevatye āpodevatyāḥ
Accusativeāpodevatyām āpodevatye āpodevatyāḥ
Instrumentalāpodevatyayā āpodevatyābhyām āpodevatyābhiḥ
Dativeāpodevatyāyai āpodevatyābhyām āpodevatyābhyaḥ
Ablativeāpodevatyāyāḥ āpodevatyābhyām āpodevatyābhyaḥ
Genitiveāpodevatyāyāḥ āpodevatyayoḥ āpodevatyānām
Locativeāpodevatyāyām āpodevatyayoḥ āpodevatyāsu

Adverb -āpodevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria