Declension table of āpodevatyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpodevatyā | āpodevatye | āpodevatyāḥ |
Vocative | āpodevatye | āpodevatye | āpodevatyāḥ |
Accusative | āpodevatyām | āpodevatye | āpodevatyāḥ |
Instrumental | āpodevatyayā | āpodevatyābhyām | āpodevatyābhiḥ |
Dative | āpodevatyāyai | āpodevatyābhyām | āpodevatyābhyaḥ |
Ablative | āpodevatyāyāḥ | āpodevatyābhyām | āpodevatyābhyaḥ |
Genitive | āpodevatyāyāḥ | āpodevatyayoḥ | āpodevatyānām |
Locative | āpodevatyāyām | āpodevatyayoḥ | āpodevatyāsu |