Declension table of āpodevatyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpodevatyaḥ | āpodevatyau | āpodevatyāḥ |
Vocative | āpodevatya | āpodevatyau | āpodevatyāḥ |
Accusative | āpodevatyam | āpodevatyau | āpodevatyān |
Instrumental | āpodevatyena | āpodevatyābhyām | āpodevatyaiḥ |
Dative | āpodevatyāya | āpodevatyābhyām | āpodevatyebhyaḥ |
Ablative | āpodevatyāt | āpodevatyābhyām | āpodevatyebhyaḥ |
Genitive | āpodevatyasya | āpodevatyayoḥ | āpodevatyānām |
Locative | āpodevatye | āpodevatyayoḥ | āpodevatyeṣu |