Declension table of āpodevatā

Deva

FeminineSingularDualPlural
Nominativeāpodevatā āpodevate āpodevatāḥ
Vocativeāpodevate āpodevate āpodevatāḥ
Accusativeāpodevatām āpodevate āpodevatāḥ
Instrumentalāpodevatayā āpodevatābhyām āpodevatābhiḥ
Dativeāpodevatāyai āpodevatābhyām āpodevatābhyaḥ
Ablativeāpodevatāyāḥ āpodevatābhyām āpodevatābhyaḥ
Genitiveāpodevatāyāḥ āpodevatayoḥ āpodevatānām
Locativeāpodevatāyām āpodevatayoḥ āpodevatāsu

Adverb -āpodevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria