Declension table of āpodevata

Deva

NeuterSingularDualPlural
Nominativeāpodevatam āpodevate āpodevatāni
Vocativeāpodevata āpodevate āpodevatāni
Accusativeāpodevatam āpodevate āpodevatāni
Instrumentalāpodevatena āpodevatābhyām āpodevataiḥ
Dativeāpodevatāya āpodevatābhyām āpodevatebhyaḥ
Ablativeāpodevatāt āpodevatābhyām āpodevatebhyaḥ
Genitiveāpodevatasya āpodevatayoḥ āpodevatānām
Locativeāpodevate āpodevatayoḥ āpodevateṣu

Compound āpodevata -

Adverb -āpodevatam -āpodevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria