Declension table of āpodevata

Deva

MasculineSingularDualPlural
Nominativeāpodevataḥ āpodevatau āpodevatāḥ
Vocativeāpodevata āpodevatau āpodevatāḥ
Accusativeāpodevatam āpodevatau āpodevatān
Instrumentalāpodevatena āpodevatābhyām āpodevataiḥ
Dativeāpodevatāya āpodevatābhyām āpodevatebhyaḥ
Ablativeāpodevatāt āpodevatābhyām āpodevatebhyaḥ
Genitiveāpodevatasya āpodevatayoḥ āpodevatānām
Locativeāpodevate āpodevatayoḥ āpodevateṣu

Compound āpodevata -

Adverb -āpodevatam -āpodevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria