Declension table of ?āpodevata

Deva

MasculineSingularDualPlural
Nominativeāpodevataḥ āpodevatau āpodevatāḥ
Vocativeāpodevata āpodevatau āpodevatāḥ
Accusativeāpodevatam āpodevatau āpodevatān
Instrumentalāpodevatena āpodevatābhyām āpodevataiḥ āpodevatebhiḥ
Dativeāpodevatāya āpodevatābhyām āpodevatebhyaḥ
Ablativeāpodevatāt āpodevatābhyām āpodevatebhyaḥ
Genitiveāpodevatasya āpodevatayoḥ āpodevatānām
Locativeāpodevate āpodevatayoḥ āpodevateṣu

Compound āpodevata -

Adverb -āpodevatam -āpodevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria