Declension table of āpodevataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpodevataḥ | āpodevatau | āpodevatāḥ |
Vocative | āpodevata | āpodevatau | āpodevatāḥ |
Accusative | āpodevatam | āpodevatau | āpodevatān |
Instrumental | āpodevatena | āpodevatābhyām | āpodevataiḥ |
Dative | āpodevatāya | āpodevatābhyām | āpodevatebhyaḥ |
Ablative | āpodevatāt | āpodevatābhyām | āpodevatebhyaḥ |
Genitive | āpodevatasya | āpodevatayoḥ | āpodevatānām |
Locative | āpodevate | āpodevatayoḥ | āpodevateṣu |