Declension table of āpnāna

Deva

NeuterSingularDualPlural
Nominativeāpnānam āpnāne āpnānāni
Vocativeāpnāna āpnāne āpnānāni
Accusativeāpnānam āpnāne āpnānāni
Instrumentalāpnānena āpnānābhyām āpnānaiḥ
Dativeāpnānāya āpnānābhyām āpnānebhyaḥ
Ablativeāpnānāt āpnānābhyām āpnānebhyaḥ
Genitiveāpnānasya āpnānayoḥ āpnānānām
Locativeāpnāne āpnānayoḥ āpnāneṣu

Compound āpnāna -

Adverb -āpnānam -āpnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria