Declension table of ?āpluti

Deva

FeminineSingularDualPlural
Nominativeāplutiḥ āplutī āplutayaḥ
Vocativeāplute āplutī āplutayaḥ
Accusativeāplutim āplutī āplutīḥ
Instrumentalāplutyā āplutibhyām āplutibhiḥ
Dativeāplutyai āplutaye āplutibhyām āplutibhyaḥ
Ablativeāplutyāḥ āpluteḥ āplutibhyām āplutibhyaḥ
Genitiveāplutyāḥ āpluteḥ āplutyoḥ āplutīnām
Locativeāplutyām āplutau āplutyoḥ āplutiṣu

Compound āpluti -

Adverb -āpluti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria