Declension table of ?āplutavratin

Deva

MasculineSingularDualPlural
Nominativeāplutavratī āplutavratinau āplutavratinaḥ
Vocativeāplutavratin āplutavratinau āplutavratinaḥ
Accusativeāplutavratinam āplutavratinau āplutavratinaḥ
Instrumentalāplutavratinā āplutavratibhyām āplutavratibhiḥ
Dativeāplutavratine āplutavratibhyām āplutavratibhyaḥ
Ablativeāplutavratinaḥ āplutavratibhyām āplutavratibhyaḥ
Genitiveāplutavratinaḥ āplutavratinoḥ āplutavratinām
Locativeāplutavratini āplutavratinoḥ āplutavratiṣu

Compound āplutavrati -

Adverb -āplutavrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria