Declension table of ?āplutāṅgī

Deva

FeminineSingularDualPlural
Nominativeāplutāṅgī āplutāṅgyau āplutāṅgyaḥ
Vocativeāplutāṅgi āplutāṅgyau āplutāṅgyaḥ
Accusativeāplutāṅgīm āplutāṅgyau āplutāṅgīḥ
Instrumentalāplutāṅgyā āplutāṅgībhyām āplutāṅgībhiḥ
Dativeāplutāṅgyai āplutāṅgībhyām āplutāṅgībhyaḥ
Ablativeāplutāṅgyāḥ āplutāṅgībhyām āplutāṅgībhyaḥ
Genitiveāplutāṅgyāḥ āplutāṅgyoḥ āplutāṅgīnām
Locativeāplutāṅgyām āplutāṅgyoḥ āplutāṅgīṣu

Compound āplutāṅgi - āplutāṅgī -

Adverb -āplutāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria