Declension table of ?āpluṣṭā

Deva

FeminineSingularDualPlural
Nominativeāpluṣṭā āpluṣṭe āpluṣṭāḥ
Vocativeāpluṣṭe āpluṣṭe āpluṣṭāḥ
Accusativeāpluṣṭām āpluṣṭe āpluṣṭāḥ
Instrumentalāpluṣṭayā āpluṣṭābhyām āpluṣṭābhiḥ
Dativeāpluṣṭāyai āpluṣṭābhyām āpluṣṭābhyaḥ
Ablativeāpluṣṭāyāḥ āpluṣṭābhyām āpluṣṭābhyaḥ
Genitiveāpluṣṭāyāḥ āpluṣṭayoḥ āpluṣṭānām
Locativeāpluṣṭāyām āpluṣṭayoḥ āpluṣṭāsu

Adverb -āpluṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria