Declension table of ?āpluṣṭa

Deva

NeuterSingularDualPlural
Nominativeāpluṣṭam āpluṣṭe āpluṣṭāni
Vocativeāpluṣṭa āpluṣṭe āpluṣṭāni
Accusativeāpluṣṭam āpluṣṭe āpluṣṭāni
Instrumentalāpluṣṭena āpluṣṭābhyām āpluṣṭaiḥ
Dativeāpluṣṭāya āpluṣṭābhyām āpluṣṭebhyaḥ
Ablativeāpluṣṭāt āpluṣṭābhyām āpluṣṭebhyaḥ
Genitiveāpluṣṭasya āpluṣṭayoḥ āpluṣṭānām
Locativeāpluṣṭe āpluṣṭayoḥ āpluṣṭeṣu

Compound āpluṣṭa -

Adverb -āpluṣṭam -āpluṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria