Declension table of ?āpluṣṭa

Deva

MasculineSingularDualPlural
Nominativeāpluṣṭaḥ āpluṣṭau āpluṣṭāḥ
Vocativeāpluṣṭa āpluṣṭau āpluṣṭāḥ
Accusativeāpluṣṭam āpluṣṭau āpluṣṭān
Instrumentalāpluṣṭena āpluṣṭābhyām āpluṣṭaiḥ āpluṣṭebhiḥ
Dativeāpluṣṭāya āpluṣṭābhyām āpluṣṭebhyaḥ
Ablativeāpluṣṭāt āpluṣṭābhyām āpluṣṭebhyaḥ
Genitiveāpluṣṭasya āpluṣṭayoḥ āpluṣṭānām
Locativeāpluṣṭe āpluṣṭayoḥ āpluṣṭeṣu

Compound āpluṣṭa -

Adverb -āpluṣṭam -āpluṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria