Declension table of ?āplavana

Deva

NeuterSingularDualPlural
Nominativeāplavanam āplavane āplavanāni
Vocativeāplavana āplavane āplavanāni
Accusativeāplavanam āplavane āplavanāni
Instrumentalāplavanena āplavanābhyām āplavanaiḥ
Dativeāplavanāya āplavanābhyām āplavanebhyaḥ
Ablativeāplavanāt āplavanābhyām āplavanebhyaḥ
Genitiveāplavanasya āplavanayoḥ āplavanānām
Locativeāplavane āplavanayoḥ āplavaneṣu

Compound āplavana -

Adverb -āplavanam -āplavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria