Declension table of ?āplāvitā

Deva

FeminineSingularDualPlural
Nominativeāplāvitā āplāvite āplāvitāḥ
Vocativeāplāvite āplāvite āplāvitāḥ
Accusativeāplāvitām āplāvite āplāvitāḥ
Instrumentalāplāvitayā āplāvitābhyām āplāvitābhiḥ
Dativeāplāvitāyai āplāvitābhyām āplāvitābhyaḥ
Ablativeāplāvitāyāḥ āplāvitābhyām āplāvitābhyaḥ
Genitiveāplāvitāyāḥ āplāvitayoḥ āplāvitānām
Locativeāplāvitāyām āplāvitayoḥ āplāvitāsu

Adverb -āplāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria