Declension table of ?āplāvita

Deva

MasculineSingularDualPlural
Nominativeāplāvitaḥ āplāvitau āplāvitāḥ
Vocativeāplāvita āplāvitau āplāvitāḥ
Accusativeāplāvitam āplāvitau āplāvitān
Instrumentalāplāvitena āplāvitābhyām āplāvitaiḥ āplāvitebhiḥ
Dativeāplāvitāya āplāvitābhyām āplāvitebhyaḥ
Ablativeāplāvitāt āplāvitābhyām āplāvitebhyaḥ
Genitiveāplāvitasya āplāvitayoḥ āplāvitānām
Locativeāplāvite āplāvitayoḥ āplāviteṣu

Compound āplāvita -

Adverb -āplāvitam -āplāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria