Declension table of ?āpiñjara

Deva

NeuterSingularDualPlural
Nominativeāpiñjaram āpiñjare āpiñjarāṇi
Vocativeāpiñjara āpiñjare āpiñjarāṇi
Accusativeāpiñjaram āpiñjare āpiñjarāṇi
Instrumentalāpiñjareṇa āpiñjarābhyām āpiñjaraiḥ
Dativeāpiñjarāya āpiñjarābhyām āpiñjarebhyaḥ
Ablativeāpiñjarāt āpiñjarābhyām āpiñjarebhyaḥ
Genitiveāpiñjarasya āpiñjarayoḥ āpiñjarāṇām
Locativeāpiñjare āpiñjarayoḥ āpiñjareṣu

Compound āpiñjara -

Adverb -āpiñjaram -āpiñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria