Declension table of ?āpiśalī

Deva

FeminineSingularDualPlural
Nominativeāpiśalī āpiśalyau āpiśalyaḥ
Vocativeāpiśali āpiśalyau āpiśalyaḥ
Accusativeāpiśalīm āpiśalyau āpiśalīḥ
Instrumentalāpiśalyā āpiśalībhyām āpiśalībhiḥ
Dativeāpiśalyai āpiśalībhyām āpiśalībhyaḥ
Ablativeāpiśalyāḥ āpiśalībhyām āpiśalībhyaḥ
Genitiveāpiśalyāḥ āpiśalyoḥ āpiśalīnām
Locativeāpiśalyām āpiśalyoḥ āpiśalīṣu

Compound āpiśali - āpiśalī -

Adverb -āpiśali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria