Declension table of ?āpiśaṅgā

Deva

FeminineSingularDualPlural
Nominativeāpiśaṅgā āpiśaṅge āpiśaṅgāḥ
Vocativeāpiśaṅge āpiśaṅge āpiśaṅgāḥ
Accusativeāpiśaṅgām āpiśaṅge āpiśaṅgāḥ
Instrumentalāpiśaṅgayā āpiśaṅgābhyām āpiśaṅgābhiḥ
Dativeāpiśaṅgāyai āpiśaṅgābhyām āpiśaṅgābhyaḥ
Ablativeāpiśaṅgāyāḥ āpiśaṅgābhyām āpiśaṅgābhyaḥ
Genitiveāpiśaṅgāyāḥ āpiśaṅgayoḥ āpiśaṅgānām
Locativeāpiśaṅgāyām āpiśaṅgayoḥ āpiśaṅgāsu

Adverb -āpiśaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria