Declension table of ?āpiśaṅga

Deva

NeuterSingularDualPlural
Nominativeāpiśaṅgam āpiśaṅge āpiśaṅgāni
Vocativeāpiśaṅga āpiśaṅge āpiśaṅgāni
Accusativeāpiśaṅgam āpiśaṅge āpiśaṅgāni
Instrumentalāpiśaṅgena āpiśaṅgābhyām āpiśaṅgaiḥ
Dativeāpiśaṅgāya āpiśaṅgābhyām āpiśaṅgebhyaḥ
Ablativeāpiśaṅgāt āpiśaṅgābhyām āpiśaṅgebhyaḥ
Genitiveāpiśaṅgasya āpiśaṅgayoḥ āpiśaṅgānām
Locativeāpiśaṅge āpiśaṅgayoḥ āpiśaṅgeṣu

Compound āpiśaṅga -

Adverb -āpiśaṅgam -āpiśaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria