Declension table of āpitva

Deva

NeuterSingularDualPlural
Nominativeāpitvam āpitve āpitvāni
Vocativeāpitva āpitve āpitvāni
Accusativeāpitvam āpitve āpitvāni
Instrumentalāpitvena āpitvābhyām āpitvaiḥ
Dativeāpitvāya āpitvābhyām āpitvebhyaḥ
Ablativeāpitvāt āpitvābhyām āpitvebhyaḥ
Genitiveāpitvasya āpitvayoḥ āpitvānām
Locativeāpitve āpitvayoḥ āpitveṣu

Compound āpitva -

Adverb -āpitvam -āpitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria