Declension table of ?āpīnavat

Deva

MasculineSingularDualPlural
Nominativeāpīnavān āpīnavantau āpīnavantaḥ
Vocativeāpīnavan āpīnavantau āpīnavantaḥ
Accusativeāpīnavantam āpīnavantau āpīnavataḥ
Instrumentalāpīnavatā āpīnavadbhyām āpīnavadbhiḥ
Dativeāpīnavate āpīnavadbhyām āpīnavadbhyaḥ
Ablativeāpīnavataḥ āpīnavadbhyām āpīnavadbhyaḥ
Genitiveāpīnavataḥ āpīnavatoḥ āpīnavatām
Locativeāpīnavati āpīnavatoḥ āpīnavatsu

Compound āpīnavat -

Adverb -āpīnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria