Declension table of ?āpīḍita

Deva

NeuterSingularDualPlural
Nominativeāpīḍitam āpīḍite āpīḍitāni
Vocativeāpīḍita āpīḍite āpīḍitāni
Accusativeāpīḍitam āpīḍite āpīḍitāni
Instrumentalāpīḍitena āpīḍitābhyām āpīḍitaiḥ
Dativeāpīḍitāya āpīḍitābhyām āpīḍitebhyaḥ
Ablativeāpīḍitāt āpīḍitābhyām āpīḍitebhyaḥ
Genitiveāpīḍitasya āpīḍitayoḥ āpīḍitānām
Locativeāpīḍite āpīḍitayoḥ āpīḍiteṣu

Compound āpīḍita -

Adverb -āpīḍitam -āpīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria