Declension table of ?āpīḍinī

Deva

FeminineSingularDualPlural
Nominativeāpīḍinī āpīḍinyau āpīḍinyaḥ
Vocativeāpīḍini āpīḍinyau āpīḍinyaḥ
Accusativeāpīḍinīm āpīḍinyau āpīḍinīḥ
Instrumentalāpīḍinyā āpīḍinībhyām āpīḍinībhiḥ
Dativeāpīḍinyai āpīḍinībhyām āpīḍinībhyaḥ
Ablativeāpīḍinyāḥ āpīḍinībhyām āpīḍinībhyaḥ
Genitiveāpīḍinyāḥ āpīḍinyoḥ āpīḍinīnām
Locativeāpīḍinyām āpīḍinyoḥ āpīḍinīṣu

Compound āpīḍini - āpīḍinī -

Adverb -āpīḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria