Declension table of ?āpīḍin

Deva

MasculineSingularDualPlural
Nominativeāpīḍī āpīḍinau āpīḍinaḥ
Vocativeāpīḍin āpīḍinau āpīḍinaḥ
Accusativeāpīḍinam āpīḍinau āpīḍinaḥ
Instrumentalāpīḍinā āpīḍibhyām āpīḍibhiḥ
Dativeāpīḍine āpīḍibhyām āpīḍibhyaḥ
Ablativeāpīḍinaḥ āpīḍibhyām āpīḍibhyaḥ
Genitiveāpīḍinaḥ āpīḍinoḥ āpīḍinām
Locativeāpīḍini āpīḍinoḥ āpīḍiṣu

Compound āpīḍi -

Adverb -āpīḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria