Declension table of ?āpīḍana

Deva

NeuterSingularDualPlural
Nominativeāpīḍanam āpīḍane āpīḍanāni
Vocativeāpīḍana āpīḍane āpīḍanāni
Accusativeāpīḍanam āpīḍane āpīḍanāni
Instrumentalāpīḍanena āpīḍanābhyām āpīḍanaiḥ
Dativeāpīḍanāya āpīḍanābhyām āpīḍanebhyaḥ
Ablativeāpīḍanāt āpīḍanābhyām āpīḍanebhyaḥ
Genitiveāpīḍanasya āpīḍanayoḥ āpīḍanānām
Locativeāpīḍane āpīḍanayoḥ āpīḍaneṣu

Compound āpīḍana -

Adverb -āpīḍanam -āpīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria