Declension table of ?āpīḍakajātā

Deva

FeminineSingularDualPlural
Nominativeāpīḍakajātā āpīḍakajāte āpīḍakajātāḥ
Vocativeāpīḍakajāte āpīḍakajāte āpīḍakajātāḥ
Accusativeāpīḍakajātām āpīḍakajāte āpīḍakajātāḥ
Instrumentalāpīḍakajātayā āpīḍakajātābhyām āpīḍakajātābhiḥ
Dativeāpīḍakajātāyai āpīḍakajātābhyām āpīḍakajātābhyaḥ
Ablativeāpīḍakajātāyāḥ āpīḍakajātābhyām āpīḍakajātābhyaḥ
Genitiveāpīḍakajātāyāḥ āpīḍakajātayoḥ āpīḍakajātānām
Locativeāpīḍakajātāyām āpīḍakajātayoḥ āpīḍakajātāsu

Adverb -āpīḍakajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria