Declension table of āpīḍa

Deva

MasculineSingularDualPlural
Nominativeāpīḍaḥ āpīḍau āpīḍāḥ
Vocativeāpīḍa āpīḍau āpīḍāḥ
Accusativeāpīḍam āpīḍau āpīḍān
Instrumentalāpīḍena āpīḍābhyām āpīḍaiḥ āpīḍebhiḥ
Dativeāpīḍāya āpīḍābhyām āpīḍebhyaḥ
Ablativeāpīḍāt āpīḍābhyām āpīḍebhyaḥ
Genitiveāpīḍasya āpīḍayoḥ āpīḍānām
Locativeāpīḍe āpīḍayoḥ āpīḍeṣu

Compound āpīḍa -

Adverb -āpīḍam -āpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria