Declension table of ?āpiṅgalaka

Deva

MasculineSingularDualPlural
Nominativeāpiṅgalakaḥ āpiṅgalakau āpiṅgalakāḥ
Vocativeāpiṅgalaka āpiṅgalakau āpiṅgalakāḥ
Accusativeāpiṅgalakam āpiṅgalakau āpiṅgalakān
Instrumentalāpiṅgalakena āpiṅgalakābhyām āpiṅgalakaiḥ āpiṅgalakebhiḥ
Dativeāpiṅgalakāya āpiṅgalakābhyām āpiṅgalakebhyaḥ
Ablativeāpiṅgalakāt āpiṅgalakābhyām āpiṅgalakebhyaḥ
Genitiveāpiṅgalakasya āpiṅgalakayoḥ āpiṅgalakānām
Locativeāpiṅgalake āpiṅgalakayoḥ āpiṅgalakeṣu

Compound āpiṅgalaka -

Adverb -āpiṅgalakam -āpiṅgalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria