Declension table of ?āpiṅgalākṣā

Deva

FeminineSingularDualPlural
Nominativeāpiṅgalākṣā āpiṅgalākṣe āpiṅgalākṣāḥ
Vocativeāpiṅgalākṣe āpiṅgalākṣe āpiṅgalākṣāḥ
Accusativeāpiṅgalākṣām āpiṅgalākṣe āpiṅgalākṣāḥ
Instrumentalāpiṅgalākṣayā āpiṅgalākṣābhyām āpiṅgalākṣābhiḥ
Dativeāpiṅgalākṣāyai āpiṅgalākṣābhyām āpiṅgalākṣābhyaḥ
Ablativeāpiṅgalākṣāyāḥ āpiṅgalākṣābhyām āpiṅgalākṣābhyaḥ
Genitiveāpiṅgalākṣāyāḥ āpiṅgalākṣayoḥ āpiṅgalākṣāṇām
Locativeāpiṅgalākṣāyām āpiṅgalākṣayoḥ āpiṅgalākṣāsu

Adverb -āpiṅgalākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria