Declension table of ?āpiṅgalākṣa

Deva

MasculineSingularDualPlural
Nominativeāpiṅgalākṣaḥ āpiṅgalākṣau āpiṅgalākṣāḥ
Vocativeāpiṅgalākṣa āpiṅgalākṣau āpiṅgalākṣāḥ
Accusativeāpiṅgalākṣam āpiṅgalākṣau āpiṅgalākṣān
Instrumentalāpiṅgalākṣeṇa āpiṅgalākṣābhyām āpiṅgalākṣaiḥ āpiṅgalākṣebhiḥ
Dativeāpiṅgalākṣāya āpiṅgalākṣābhyām āpiṅgalākṣebhyaḥ
Ablativeāpiṅgalākṣāt āpiṅgalākṣābhyām āpiṅgalākṣebhyaḥ
Genitiveāpiṅgalākṣasya āpiṅgalākṣayoḥ āpiṅgalākṣāṇām
Locativeāpiṅgalākṣe āpiṅgalākṣayoḥ āpiṅgalākṣeṣu

Compound āpiṅgalākṣa -

Adverb -āpiṅgalākṣam -āpiṅgalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria