Declension table of ?āpiṅgā

Deva

FeminineSingularDualPlural
Nominativeāpiṅgā āpiṅge āpiṅgāḥ
Vocativeāpiṅge āpiṅge āpiṅgāḥ
Accusativeāpiṅgām āpiṅge āpiṅgāḥ
Instrumentalāpiṅgayā āpiṅgābhyām āpiṅgābhiḥ
Dativeāpiṅgāyai āpiṅgābhyām āpiṅgābhyaḥ
Ablativeāpiṅgāyāḥ āpiṅgābhyām āpiṅgābhyaḥ
Genitiveāpiṅgāyāḥ āpiṅgayoḥ āpiṅgānām
Locativeāpiṅgāyām āpiṅgayoḥ āpiṅgāsu

Adverb -āpiṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria