Declension table of ?āpiṅga

Deva

NeuterSingularDualPlural
Nominativeāpiṅgam āpiṅge āpiṅgāni
Vocativeāpiṅga āpiṅge āpiṅgāni
Accusativeāpiṅgam āpiṅge āpiṅgāni
Instrumentalāpiṅgena āpiṅgābhyām āpiṅgaiḥ
Dativeāpiṅgāya āpiṅgābhyām āpiṅgebhyaḥ
Ablativeāpiṅgāt āpiṅgābhyām āpiṅgebhyaḥ
Genitiveāpiṅgasya āpiṅgayoḥ āpiṅgānām
Locativeāpiṅge āpiṅgayoḥ āpiṅgeṣu

Compound āpiṅga -

Adverb -āpiṅgam -āpiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria