Declension table of ?āpiṅga

Deva

MasculineSingularDualPlural
Nominativeāpiṅgaḥ āpiṅgau āpiṅgāḥ
Vocativeāpiṅga āpiṅgau āpiṅgāḥ
Accusativeāpiṅgam āpiṅgau āpiṅgān
Instrumentalāpiṅgena āpiṅgābhyām āpiṅgaiḥ āpiṅgebhiḥ
Dativeāpiṅgāya āpiṅgābhyām āpiṅgebhyaḥ
Ablativeāpiṅgāt āpiṅgābhyām āpiṅgebhyaḥ
Genitiveāpiṅgasya āpiṅgayoḥ āpiṅgānām
Locativeāpiṅge āpiṅgayoḥ āpiṅgeṣu

Compound āpiṅga -

Adverb -āpiṅgam -āpiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria