Declension table of ?āphalya

Deva

NeuterSingularDualPlural
Nominativeāphalyam āphalye āphalyāni
Vocativeāphalya āphalye āphalyāni
Accusativeāphalyam āphalye āphalyāni
Instrumentalāphalyena āphalyābhyām āphalyaiḥ
Dativeāphalyāya āphalyābhyām āphalyebhyaḥ
Ablativeāphalyāt āphalyābhyām āphalyebhyaḥ
Genitiveāphalyasya āphalyayoḥ āphalyānām
Locativeāphalye āphalyayoḥ āphalyeṣu

Compound āphalya -

Adverb -āphalyam -āphalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria