Declension table of ?āphalodayakarman

Deva

MasculineSingularDualPlural
Nominativeāphalodayakarmā āphalodayakarmāṇau āphalodayakarmāṇaḥ
Vocativeāphalodayakarman āphalodayakarmāṇau āphalodayakarmāṇaḥ
Accusativeāphalodayakarmāṇam āphalodayakarmāṇau āphalodayakarmaṇaḥ
Instrumentalāphalodayakarmaṇā āphalodayakarmabhyām āphalodayakarmabhiḥ
Dativeāphalodayakarmaṇe āphalodayakarmabhyām āphalodayakarmabhyaḥ
Ablativeāphalodayakarmaṇaḥ āphalodayakarmabhyām āphalodayakarmabhyaḥ
Genitiveāphalodayakarmaṇaḥ āphalodayakarmaṇoḥ āphalodayakarmaṇām
Locativeāphalodayakarmaṇi āphalodayakarmaṇoḥ āphalodayakarmasu

Compound āphalodayakarma -

Adverb -āphalodayakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria