Declension table of ?āphalodayakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeāphalodayakarmaṇā āphalodayakarmaṇe āphalodayakarmaṇāḥ
Vocativeāphalodayakarmaṇe āphalodayakarmaṇe āphalodayakarmaṇāḥ
Accusativeāphalodayakarmaṇām āphalodayakarmaṇe āphalodayakarmaṇāḥ
Instrumentalāphalodayakarmaṇayā āphalodayakarmaṇābhyām āphalodayakarmaṇābhiḥ
Dativeāphalodayakarmaṇāyai āphalodayakarmaṇābhyām āphalodayakarmaṇābhyaḥ
Ablativeāphalodayakarmaṇāyāḥ āphalodayakarmaṇābhyām āphalodayakarmaṇābhyaḥ
Genitiveāphalodayakarmaṇāyāḥ āphalodayakarmaṇayoḥ āphalodayakarmaṇānām
Locativeāphalodayakarmaṇāyām āphalodayakarmaṇayoḥ āphalodayakarmaṇāsu

Adverb -āphalodayakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria